B 311-15 Kirātārjunīya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 311/15
Title: Kirātārjunīya
Dimensions: 26.5 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3282
Remarks:
Reel No. B 311-15 Inventory No. 35315
Reel No.: B 311/15
Title Kirātārjunīya and Ghaṇṭāpathasamākhyākirātārjunīyavyākhyā
Author Bhāravi, Mallinātha Sūri
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 11.0 cm
Folios 13
Lines per Folio 12–15
Foliation figures on the verso ; in the upper left-hand margin under the abbreviation ki. ṭī. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/3282
Manuscript Features
The text contains dvitīyasarga (2nd canto) of the Kirātārjunīya.
The root text is written in the middle and the commentary is written above and below of it.
Excerpts
«Beginning of the root text:»
vihitāṃ priyayā manaḥpriyām
atha niścitya giraṃ garīyasīm ||
upapattim adurjitāśrayaṃ
nṛpam ūce vacanaṃ vṛkodaraḥ || 1 || (fol. 1v6–7)
«Beginning of the commentary:»
vihitām iti atha vṛkodaro bhīmaḥ prīyāyā draupadyā priyāgrahaṇam asyā [a][[pi]] hitopadeśatātparyasūcanārthaṃ | vihitām abhihitārthām ity arthaḥ | vipūrvasya dadhāteḥ kriyāsāmānyavācino yogyaviśeṣaparyavasānān manaḥpriyām abhihitārtham arthayogān manoharāṃ (fol. 1v1–3)
«End of the root text:»
vyaktodinasmitamayūkhavihāsitoṣṭhas
tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ ||
tanvaṃtam iddham abhito gurum aṃśujālaṃ
lakṣmīm uvāha sakalsya mṛgāṃkamṛtteḥ || 59 || (fol. 13r6–7)
«End of the commentary:»
tad uktaṃ | pratibiṃbasya(!)karaṇaṃ saṃbhavitā yatra vastuyogena gamyam asaṃbhāvā<ref name="ftn1">edition reads: asaṃbhavatā</ref> nidarśanā dvidhā mateti || 59 || (fol. 13r13)
«Colophon of the root text:»
iti śrīkirātārjunīye mahākāvye lakṣmyaṃke bhāravikṛtau dvitīya⟨ḥ⟩sargaḥ samāptaḥ || || || (fol. 13r7–8)
«Colophon of the commentary:»
Microfilm Details
Reel No. B 311/15
Date of Filming 05-07-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 06-06-2009
Bibliography
<references/>