B 311-15 Kirātārjunīya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 311/15
Title: Kirātārjunīya
Dimensions: 26.5 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3282
Remarks:


Reel No. B 311-15 Inventory No. 35315

Reel No.: B 311/15

Title Kirātārjunīya and Ghaṇṭāpathasamākhyākirātārjunīyavyākhyā

Author Bhāravi, Mallinātha Sūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.0 cm

Folios 13

Lines per Folio 12–15

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation ki. ṭī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/3282

Manuscript Features

The text contains dvitīyasarga (2nd canto) of the Kirātārjunīya.

The root text is written in the middle and the commentary is written above and below of it.

Excerpts

«Beginning of the root text:»

vihitāṃ priyayā manaḥpriyām

atha niścitya giraṃ garīyasīm ||

upapattim adurjitāśrayaṃ

nṛpam ūce vacanaṃ vṛkodaraḥ || 1 || (fol. 1v6–7)

«Beginning of the commentary:»

vihitām iti atha vṛkodaro bhīmaḥ prīyāyā draupadyā priyāgrahaṇam asyā [a][[pi]] hitopadeśatātparyasūcanārthaṃ | vihitām abhihitārthām ity arthaḥ | vipūrvasya dadhāteḥ kriyāsāmānyavācino yogyaviśeṣaparyavasānān manaḥpriyām abhihitārtham arthayogān manoharāṃ (fol. 1v1–3)

«End of the root text:»

vyaktodinasmitamayūkhavihāsitoṣṭhas

tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ ||

tanvaṃtam iddham abhito gurum aṃśujālaṃ

lakṣmīm uvāha sakalsya mṛgāṃkamṛtteḥ || 59 || (fol. 13r6–7)

«End of the commentary:»

tad uktaṃ | pratibiṃbasya(!)karaṇaṃ saṃbhavitā yatra vastuyogena gamyam asaṃbhāvā<ref name="ftn1">edition reads: asaṃbhavatā</ref> nidarśanā dvidhā mateti || 59 || (fol. 13r13)

«Colophon of the root text:»

iti śrīkirātārjunīye mahākāvye lakṣmyaṃke bhāravikṛtau dvitīya⟨ḥ⟩sargaḥ samāptaḥ ||     ||    || (fol. 13r7–8)

«Colophon of the commentary:»

Microfilm Details

Reel No. B 311/15

Date of Filming 05-07-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 06-06-2009

Bibliography


<references/>